A 338-15 Ṛṣipañcamīvratakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 338/15
Title: Ṛṣipañcamīvratakathā
Dimensions: 25 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5689
Remarks:
Reel No. A 338-15 Inventory No. 51330
Title Ṛṣipaṃcamīvratakathā
Remarks assigned to the Bhaviṣyottarapurāṇa
Author Vyāsa
Subject Kathā
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian Paper
State incomplete foll.5r6v,
Size 25.0 x 11.5 cm
Folios 2
Lines per Folio 7
Foliation figures in the upper left and lower right-hand margin of the verso with Title Ṛ Pa Ka and Rāma
Place of Deposit NAK
Accession No. 5/5689
Manuscript Features
Excerpts
Beginning
-vardo babhūvaha ||
etayor muktikāmāya kuru tvam ṛṣipañcamī || 50 ||
bhāryayā saha vipendra ṛṣin (!) saṃpūjya yatnataḥ ||
ācārasva (!) vrataṃ tatra saptavarṣaṃ dvijottama || 51 ||
aṃte codyāpaṃna (!) kuryyād vittśāṣṭhyavivarjitaḥ ||
<ref name="ftn1">added synonims of: latyā = kind of śāka</ref>śākahāras tu ta kartavya <ref name="ftn2">synonime name of rice :nāhā</ref>śyāmākāhāra eva vā || 52 || (fol. 5r1–3)
End
kurute yā vrataṃ nārī sā bhavet sukhabhoginī ||
rūpalāvaṇyayuktā ca putrapautrādisaṃyutā || 69 ||
ihaloke sudaiv syāt paratra ca parāṃ gatiṃ ||
etat te kathitaṃ rājan vratānān-m (!) uttamaṃ vrataṃ || 70 ||
sarvasapatpradaṃ (!) caiva nārīṇāṃ pāpanāśanam ||
dhanaṃ yaśaś ca svargañ ca putrān api yudhiṣṭhira || 71 ||
paṭhatāṃ śṛṇvatāṃ vāpi sarvapāpapraṇāśanam || 72 || || (fol. 6r5–6v2)
Colophon
iti śrībhaviṣyottarapurāṇye (!) ṛṣipaṃcmīvratakathā samāptaṃ (!) || śubhaṃ bhūyāt sarvadā || (fol. 6v2–3)
Microfilm Details
Reel No. A 338/15
Date of Filming 02-05-1972
Exposures 3
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 19-07-2003
Bibliography
<references/>