A 338-15 Ṛṣipañcamīvratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 338/15
Title: Ṛṣipañcamīvratakathā
Dimensions: 25 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5689
Remarks:


Reel No. A 338-15 Inventory No. 51330

Title Ṛṣipaṃcamīvratakathā

Remarks assigned to the Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State incomplete foll.5r6v,

Size 25.0 x 11.5 cm

Folios 2

Lines per Folio 7

Foliation figures in the upper left and lower right-hand margin of the verso with Title Ṛ Pa Ka and Rāma

Place of Deposit NAK

Accession No. 5/5689

Manuscript Features

Excerpts

Beginning

-vardo babhūvaha ||

etayor muktikāmāya kuru tvam ṛṣipañcamī || 50 ||

bhāryayā saha vipendra ṛṣin (!) saṃpūjya yatnataḥ ||

ācārasva (!) vrataṃ tatra saptavarṣaṃ dvijottama || 51 ||

aṃte codyāpaṃna (!) kuryyād vittśāṣṭhyavivarjitaḥ ||

<ref name="ftn1">added synonims of: latyā = kind of śāka</ref>śākahāras tu ta kartavya <ref name="ftn2">synonime name of rice :nāhā</ref>śyāmākāhāra eva vā || 52 || (fol. 5r1–3)

End

kurute yā vrataṃ nārī sā bhavet sukhabhoginī ||

rūpalāvaṇyayuktā ca putrapautrādisaṃyutā || 69 ||

ihaloke sudaiv syāt paratra ca parāṃ gatiṃ ||

etat te kathitaṃ rājan vratānān-m (!) uttamaṃ vrataṃ || 70 ||

sarvasapatpradaṃ (!) caiva nārīṇāṃ pāpanāśanam ||

dhanaṃ yaśaś ca svargañ ca putrān api yudhiṣṭhira || 71 ||

paṭhatāṃ śṛṇvatāṃ vāpi sarvapāpapraṇāśanam || 72 || || (fol. 6r5–6v2)

Colophon

iti śrībhaviṣyottarapurāṇye (!) ṛṣipaṃcmīvratakathā samāptaṃ (!) || śubhaṃ bhūyāt sarvadā || (fol. 6v2–3)

Microfilm Details

Reel No. A 338/15

Date of Filming 02-05-1972

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 19-07-2003

Bibliography


<references/>